• 沒有找到結果。

瞋恚是隨增於苦。

duḥkhābhijñasya duḥkhānusmṛtipūrvo duḥkhe tatsādhane vā yaḥ pratigho manyur jighāṃsā krodhaḥ sa dveṣaḥ.

知道苦,記得以前的苦,厭惡(pratigha)、憤怒(manyur)、報復

(jighāṃsā)、瞋恚(krodha)苦或[獲得苦的]方法。

2.9

svarasavāhī viduṣo 'pi tathā rūḍho 'bhiniveśaḥ /2.9/

61 „apaśyan‟原義是「沒看見」,也就是「不了解」的意思。

62 „ānuśayī‟另一傳本(Input by Ashok Aklujkar)„anujanmā‟。

63 „ānuśayī‟另一傳本(Input by Ashok Aklujkar)„anujanmā‟。

有執是對自我存在的渴求,即使在智者中也會生起。

sarvasya prāṇina iyam ātmāśīr nityā bhavati mā na bhūvaṃ bhūyāsam iti. na cānanubhūtamaraṇadharmakasyaiṣā bhavaty ātmāśīḥ. etayā ca pūrvajanmānubhavaḥ pratīyate. sa cāyam abhiniveśaḥ kleśaḥ svarasavāhī kṛmer api jātamātrasya pratyakṣānumānāgamair asaṃbhāvito maraṇatrāsa ucchedadṛṣṭyātmakaḥ pūrvajanmānubhūtaṃ maraṇaduḥkham anumā-payati.

在一切眾生中,這種對我的執著是恒常存在的:「我不要不存 在!」、「我想要[持續地]存在著!」若是沒有之前的死亡經驗,

這種對我的執著也沒有;若是有前生的經驗,就會有[我的執

著]。這種有執的煩惱是在自身相續(svarasavāhi)中,即使是新 生的小蟲[也有],透過現量、比量、聖言量,推論前生死亡痛苦 經驗。

yathā cāyam atyantamūḍheṣu dṛśyate kleśas tathā viduṣo 'pi vijñātapūrvā-parāntasya rūḍhaḥ. kasmāt samānā hi tayoḥ kuśalākuśalayor maraṇa-duḥkhānubhavād iyaṃ vāsaneti.

這種煩惱可見於極為愚笨的人,也可見於了知前、後際[生命]生 起(rūḍha)的智者之中。如何呢?這種從死亡痛苦經驗而來的習 氣,對善巧者和不善巧者都一樣。

2.10

te pratiprasavaheyāḥ sūkṣmāḥ /2.10/

為回歸到最初狀態,這[五種]微細[煩惱]應斷除。

te pañca kleśā dagdhabījakalpā yoginaś caritādhikāre cetasi pralīne

saha tenaivāstaṃ gacchanti.

這五種煩惱就像燒焦的種子,當瑜伽行者的心念息滅時,這些[煩 惱]就會跟著消滅。

(三) 斷除煩惱的理論

2.11

sthitānāṃ tu bījabhāvopagatānām—

當這些[煩惱]還存在,或以種子狀態存在時,

dhyānaheyās tadvṛttayaḥ /2.11/

由禪那可斷除這些[煩惱心念]活動。

kleśānāṃ yā vṛttayaḥ sthūlās tāḥ kriyāyogena tanūkṛtāḥ satyaḥ prasaṃkhyānena dhyānena hātavyā yāvat sūkṣmīkṛtā yāvad dagdhabījakalpā iti. yathā vastrāṇāṃ sthūlo malaḥ pūrvaṃ nirdhūyate paścāt sūkṣmo yatnenopāyena cāpanīyate tathā svalpapratipakṣāḥ sthūlā vṛttayaḥ kleśānāṃ, sūkṣmās tu mahāpratipakṣā iti.

粗重煩惱的活動可透過行瑜伽而變成薄弱,而且能夠透過決擇勝 智的禪定所斷除,直到種子燒焦為止。就像衣服上粗重的污垢會 被先去掉,而後微細的[污垢]以較用力的方式才會清除。同樣,

粗重的煩惱可以用較簡單的對治,而微細的煩惱就要用較強大的 對治[方式]。

2.12

kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ /2.12/

業的所依是以煩惱為根源,是能成為現世、來世的感受。

tatra puṇyāpuṇyakarmāśayaḥ kāmalobhamohakrodhabhavaḥ. sa dṛṣṭajanmavedanīyaś cādṛṣṭajanmavedanīyaś ca. tatra tīvrasaṃvegena mantratapaḥsamādhibhir nirvartita īśvaradevatāmaharṣimahānub-hāvānām ārādhanād vā yaḥ pariniṣpannaḥ sa sadyaḥ paripacyate puṇyakarmāśaya iti. tathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu vā mahānubhāveṣu vā tapasviṣu kṛtaḥ punaḥ punar apakāraḥ sa cāpi pāpakarmāśayaḥ sadya eva paripacyate. yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṃ hitvā devatvena pariṇataḥ.

tathā nahuṣo 'pi devānām indraḥ svakaṃ pariṇāmaṃ hitvā tiryaktvena pariṇata iti.

福、非福業的所依(āśaya)是愛欲、貪著、愚癡、瞋恚。這[樣 的業]能在現世64所感受和在未來世65所感受。其中,透過強烈悚 惕 心 , 以 咒 語 、 苦 行 、 三 昧 等 感 召 , 或 者 以 事 奉 自 在 神

(īśvara)、天神(devatā)、大仙人(maharṣi)、有大威神力者

(mahānubhāva),福業所依就能快速地成就圓滿。同樣地,透過 強大的煩惱,對於恐懼的人、生病的人、悲慘無助的人,或是對 信任[自己]的人,或是具有大威神力者(mahānubhāva),一再地 做 惡 , 這 樣 惡 業 所 依 就 能 快 速 地 成 就 圓 滿 。 就 像 喜 自 在 童 子

(nandīśvara kumāra)[以事奉濕婆神],得以轉化人身而成為天 神。66 同樣地,農沙王(nahuṣa)曾做為眾神之主的因陀羅神

(indra),[因藐視仙人]捨棄了神的身份,而轉化為一畜生。67

64 „dṛṣṭajanma‟原義為可見生,意思是指今生、現世。

65 „adṛṣṭajanma‟原義為不可見生,意思是指未來生、未來世。

66 黃寶生提到喜自在童子(nandīśvara kumāra)原本是凡人,只有八年壽命。但 他修煉嚴酷的苦行,受到濕婆神恩寵,升入天國。(參鉢顛闍利著,黃寶生 譯,《瑜伽經》(北京:商務印書館,2016年),頁42,注1)。

67 黃寶生提到農沙王(nahuṣa)曾經取代因陀羅成為天王。而他登上天王寶座

tatra nārakāṇāṃ nāsti dṛṣṭajanmavedanīyaḥ karmāśayaḥ. kṣīṇakleśānām api nāsty adṛṣṭajanmavedanīyaḥ karmāśaya iti.

其中,犯墮地獄的業報不會在現世感受。煩惱滅盡的業報也不會 感受未來世。

2.13

sati mūle tadvipāko jātyāyurbhogāḥ /2.13/

當根源存在,就會有出生、壽命和經驗的異熟。

satsu kleśeṣu karmāśayo vipākārambhī bhavati nocchinnakleśamūlaḥ.

yathā tuṣāvanaddhāḥ śālitaṇḍulā adagdhabījabhāvāḥ prarohasamarthā bhavanti, nāpanītatuṣā dagdhabījabhāvā vā tathā kleśāvanaddhaḥ karmāśayo vipākaprarohī bhavati, nāpanītakleśo na prasaṃkhyāna-dagdhakleśabījabhāvo veti. sa ca vipākas trividho jātir āyur bhoga iti.

當煩惱存在,就會有業報所依的異熟[果報],但煩惱根源一旦斷 除,就不會有[異熟果報]。就像帶殼的稻穀,或是沒有被燒焦的 種子,就具有發芽的功能;而沒有殼的稻穀,或是已被燒焦的種 子,就沒有[發芽的功能]。同樣地,被煩惱所束縛、業報所依的 異熟就會生長(prarohin),或者是還沒被遣除的煩惱,或是還沒 有透過禪思(prasaṃkhyāna)[讓煩惱]變成燒焦的種子[就會生 長]。這樣的異熟有三種:出生、壽命和經驗。

tatredaṃ vicāryate — kim ekaṃ karmaikasya janmanaḥ kāraṇam 後,欲望膨脹,覬覦因陀羅的妻子舍姬。因陀羅讓舍姬慫恿農沙王乘坐眾仙 人的轎子。農沙王命令眾仙人用轎子抬他,甚至用腳踢了投山仙人的頭。結 果遭到投山仙人詛咒,從天國墮落,在大地上變成蟒蛇一萬年。(參鉢顛闍利 著,黃寶生譯2016,頁42,注1)。

athaikaṃ karmānekaṃ janmākṣipatīti. dvitīyā vicāraṇā—kim anekaṃ karmānekaṃ janma nirvartayati athānekaṃ karmaikaṃ janma nirvar-tayatīti. na tāvad ekaṃ karmaikasya janmanaḥ kāraṇam. kasmāt, anādikālapracitasyāsaṃkhyeyasyāvaśiṣṭasya karmaṇaḥ sāṃpratikasya ca phalakramāniyamād anāśvāso lokasya prasaktaḥ, sa cāniṣṭa iti. na caikaṃ karmānekasya janmanaḥ kāraṇam. kasmāt, anekeṣu karmasu ekaikam eva karmānekasya janmanaḥ kāraṇam ity avaśiṣṭasya vipāka-kālābhāvaḥ prasaktaḥ, sa cāpy aniṣṭa iti. na cānekaṃ karmānekasya janmanaḥ kāraṇam. kasmāt, tad anekaṃ janma yugapan na saṃbhavatīti krameṇaiva vācyam. tathā ca pūrvadoṣānuṣaṅgaḥ.

在此要思考這個[問題]:是一種業引生一種生(janma),或是一 種業引生多種生的因?第二個要思考[的問題]:是多種業[結合]引 生一種生,或是多種業引生多種生的因?一種業不會是引生一種 生 的 因 。 為 何 呢 ? 從 無 始 時 間 以 來 所 累 積 的 無 量 阿 僧 祇

(asaṃkhyeya)所遺留的業,和現在(sāṃpratika)果報的次第是 未定的,[若說一種業引生一種生的話,]這樣世間人會不安穩,

所以這是無法接受的(aniṣṭa)68 。也不是一種業引生多種生的 因。為何呢?在多種業中,[若說]只一種業引生多種生,那就缺 乏其他餘留的異熟時間,所以這也是無法接受的(aniṣṭa)。也不 是多種業引生多種生。為何呢?多種生不可能同時發生,只能依 序發生。如是,也是犯了跟上述同樣的錯誤(doṣa)。

tasmāj janmaprāyaṇāntare kṛtaḥ puṇyāpuṇyakarmāśayapracayo vicitraḥ pradhānopasarjanabhāvenāvasthitaḥ prāyaṇābhivyakta ekapraghaṭṭakena

68 „aniṣṭa‟原字義是「不可愛」,這裏是指這樣的理論是有問題的,所以在此譯為

「無法接受」

maraṇaṃ prasādhya saṃmūrchita ekam eva janma karoti. tac ca janma tenaiva karmaṇā labdhāyuṣkaṃ bhavati. tasminn āyuṣi tenaiva karmaṇā bhogaḥ saṃpadyata iti. asau karmāśayo janmāyurbhogahetutvāt trivipāko 'bhidhīyata iti. ata ekabhavikaḥ karmāśaya ukta iti.

因此,在出生與死亡之間,有種種(vicitra)所做的福德、非福 的業所依的累積,在主要、次要的出生安立,當死亡時,昏沈地 聚集在一起,而引起一種出生。這種出生以這樣的業而有壽命。

在這壽命中,也以這樣的業而生起[生命的]經驗。這種業所依是 出生、壽命、經驗的因,而被稱為「三種異熟」。因此,業所依 被說成「一次生存(ekabhavika)」。

dṛṣṭajanmavedanīyas tv ekavipākārambhī bhogahetutvād dvivipākā-rambhī vāyurbhogahetutvān nandīśvaravan nahuṣavad veti. kleśakar-mavipākānubhavanirvartitābhis tu vāsanābhir anādikālasaṃmūrchitam idaṃ cittaṃ vicitrīkṛtam iva sarvato matsyajālaṃ granthibhir ivātatam ity etā anekabhavapūrvikā vāsanāḥ. yas tv ayaṃ karmāśaya eṣa evaikabhavika ukta iti. ye saṃskārāḥ smṛtihetavas tā vāsanās tāś cānādikālīnā iti.

現世所感受的,或是生起經驗一種異熟的因,或是生起壽命、經 驗 兩 種 異 熟 的 因 。 就 像 喜 自 在 童 子 (nandīśvara ) 和 農 沙 王

(nahuṣa)一樣。69 而煩惱、業、異熟的體驗,從無始時以來心 積 聚 的 習 氣 , 就 像 一 張 撒 開 (ātata ) 帶 結 ( granthi ) 的 漁 網

(matsyajāla)。這是多次前生的習氣。而這業所依就稱為「一次

69 黃寶生提到這可能指喜自在童子死後升入天界,獲得天神的壽命和經驗。而 農沙王即使受到投山仙人的詛咒,變成蟒蛇,但也獲得因陀羅神相同的壽 命,而活上一萬年,但失去因陀羅神的感受。(參鉢顛闍利著,黃寶生譯 2016,頁44,注2)

生存」。這些引起記憶的業行是從無始時以來的習氣[所熏習]。

yas tv asāv ekabhavikaḥ karmāśayaḥ sa niyatavipākaś cāniyatavipākaś ca. tatra dṛṣṭajanmavedanīyasya niyatavipākasyaivāyaṃ niyamo na tv adṛṣṭajanmavedanīyasyāniyatavipākasya kasmāt. yo hy adṛṣṭajanma-vedanīyo 'niyatavipākas tasya trayī gatiḥ --- kṛtasyāvipakvasya nāśaḥ, pradhānakarmaṇy āvāpagamanaṃ vā, niyatavipākapradhānakarma-ṇābhibhūtasya vā ciram avasthānam iti.

然而,一次生存的業所依有決定異熟,也有未定異熟。在此,現 世生所感受的決定異熟是確定(niyama)的,而不屬於未來世生 所感受的未定異熟。為何呢?由未來世生所感受的未定異熟有三 種去向(gati):(1)已作的不產生異熟而消滅、(2)淹沒在主要 業(pradhāna)中、(3)或在長時間中,受到決定異熟的主要業 所壓制(abhibhūta)。

(1) tatra kṛtasyāvipakvasya nāśo yathā śuklakarmodayād ihaiva nāśaḥ kṛṣṇasya. yatredam uktam --- "dve dve ha vai karmaṇī veditavye pāpakasyaiko rāśiḥ puṇyakṛto 'pahanti tad icchasva karmāṇi sukṛtāni kartum ihaiva te karma kavayo vedayante."

已作的不產生異熟而消滅:就像是白業生起,而黑業就消除。有 句話說:「兩種!應該知道有兩種業。福德所作能消除作惡的累 積。因此,智者勸誡說,要努力行善行。」

(2) pradhānakarmaṇy āvāpagamanam. yatredam uktaṃ—"syāt svalpaḥ saṃkaraḥ saparihāraḥ sapratyavamarṣaḥ kuśalasya nāpakarṣāyālam.

kasmāt, kuśalaṃ hi me bahv anyad asti yatrāyam āvāpaṃ gataḥ svarge 'py apakarṣam alpaṃ kariṣyati" iti.

淹沒在主要業(pradhāna)中:有句話說:「如果有少量[惡業]的 混合(saṃkara),是可以排除(saparihāra),是可以忍受(sapratya-vamarṣa),不足以消除善[業]。為何呢?因為我有其他相當多的 善業,這種少量的混合會淹沒在其中。在天界中,這種[惡業要]

去除(apakarṣa)[善業]也是微弱的。」

(3) niyatavipākapradhānakarmaṇābhibhūtasya vā ciram avasthānam.

katham iti, adṛṣṭajanmavedanīyasyaiva niyatavipākasya karmaṇaḥ samānaṃ maraṇam abhivyaktikāraṇam uktam. na tv adṛṣṭajanmaveda-nīyasyāniyatavipākasya. yat tv adṛṣṭajanmavedanīyaṃ karmāniyatavi-pākaṃ tan naśyed āvāpaṃ vā gacched abhibhūtaṃ vā ciram apy upāsīta, yāvat samānaṃ karmābhivyañjakaṃ nimittam asya na vipākābhimukhaṃ karotīti.

在長時間中,受到決定異熟的主要業所壓制:為何呢?死亡被說 是未來生(adṛṣṭajanma)應受的業報和決定異熟的業報共同的顯 現因(abhivyaktikāraṇa),而不是未來生應受的業報和不定異熟 的因。然而,未來生應受的未定業報所依有可能壞滅、混雜(其 他業)、或者長期停留而受到壓制,乃至業報顯現的動力因並未 顯現為異熟。

tadvipākasyaiva deśakālanimittānavadhāraṇād iyaṃ karmagatiś citrā durvijñānā ceti. na cotsargasyāpavādān nivṛttir ity ekabhavikaḥ karmāśayo 'nujñāyata iti.

由於異熟[果]的地點、時間、因相(nimitta)無法確定,這業報 的去向也就有種種不同(citra)而難以了知。例外並不能否定規 則,因此應承認「一生業報(ekabhavika karmāśaya)」的所依。

2.14

te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt /2.14/

以福德和非福為因,產生了這些喜悅(hlāda)、痛苦(paritā)的 果報。

te janmāyurbhogāḥ puṇyahetukāḥ sukhaphalā apuṇyahetukā duḥkhaphalā iti. yathā cedaṃ duḥkhaṃ pratikūlātmakam evaṃ viṣayasukhakāle 'pi duḥkham asty eva pratikūlātmakaṃ yoginaḥ.

這些出生(janma)、壽命(āyus)、經驗(bhoga),若以福德為 因,是樂果;若以非福為因,是為苦果。同樣地,若說苦以「違 逆性(pratikūla)」70 為自體,以瑜伽行者而言,即使面對快樂境 界的時候,也是[會感受到]以「違逆性(pratikūla)」為自體的苦。

2.15

kathaṃ, tad upapādyate --- 那應如何解釋?

pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhāc ca duḥkham eva sarvaṃ vivekinaḥ /2.15/

有決擇[智]者(vivekin),[了知]一切皆苦,因為由轉變(pariṇāma)

苦、惱(tāpas)苦和業行(saṃskāra)苦,而對立於[三]質性的活 動。71

70 黃寶生譯為「逆反性」。(參鉢顛闍利著,黃寶生譯2016,頁46,注1)

71 這與《俱舍論》所提的三苦相當類似。《瑜伽經》的「轉變 苦 (pariṇāma duḥkha)」相同於《俱舍論》的「壞苦性(vipariṇāmadukhatā)」;《瑜伽經》的

「惱苦(tāpas duḥkha)」相同於《俱舍論》的「苦苦性(duḥkhaduḥkhatā)」;

「《瑜伽經》的業行苦(saṃskāra duḥkha)」相同於《俱舍論》的「行苦性

(saṃskāraduḥkhatā)」。(參《俱舍論》:有三苦性,一苦苦性、二行苦性、三

sarvasyāyaṃ rāgānuviddhaś cetanācetanasādhanādhīnaḥ sukhānubhava iti tatrāsti rāgajaḥ karmāśayaḥ. tathā ca dveṣṭi duḥkhasādhanāni muhyati ceti dveṣamohakṛto 'py asti karmāśayaḥ. tathā coktam ---

"nānupahatya bhūtāny upabhogaḥ saṃbhavatīti hiṃsākṛto 'py asti śarīraḥ karmāśayaḥ" iti. viṣayasukhaṃ cāvidyety uktam.

所有的快樂經驗[主要]是對眾生(cetana)、物質(acetana)對象 所 產 生 的 貪 著 , 這 就 是 由 貪 欲 所 生 (rāgaja ) 的 業 所 依

(karmāśaya)。其次,對痛苦的經驗產生忿怒(dveṣṭi)、混亂

(muhyati),這就是由瞋恚(dveṣa)、愚癡(moha)所生的業所 依。如有句話說:「『不傷害眾生,就不會有享樂』這是殺害眾生 的業所依。」這也就是說:「以感官對象為快樂,是為無明。」

yā bhogeṣv indriyāṇāṃ tṛpter upaśāntis tat sukham. yā laulyād anupaśāntis tad duḥkham. na cendriyāṇāṃ bhogābhyāsena vaitṛṣṇyaṃ kartuṃ śakyam. kasmāt, yato bhogābhyāsam anu vivardhante rāgāḥ kauśalāni cendriyāṇām iti. tasmād anupāyaḥ sukhasya bhogābhyāsa iti. sa khalv ayaṃ vṛścikaviṣabhīta ivāśīviṣeṇa daṣṭo yaḥ sukhārthī viṣayānuvāsito mahati duḥkhapaṅke nimagna iti. eṣā pariṇāmaduḥkhatā nāma pratikūlā sukhāvasthāyām api yoginam eva kliśnāti.

在 種 種 經 驗 享 受 中 , 當 感 官 獲 得 滿 足 而 平 靜 , 這 就 是 快 樂

(sukha)。有所貪求而不得平靜,這就是痛苦(duḥkha)。反覆

(abhyāsa)感官的享受並無法離欲(vaitṛṣṇya)。為何呢?反覆

(abhyāsa)感官的享受反而使感官運用和貪著更增長。因此,反 覆(abhyāsa)享樂並不是獲得快樂的方法。所以,追求快樂,沈

壞苦性。(《大正藏》冊29,頁114中)tisro hi duḥkhatāḥ-- duḥkhaduḥkhatā, vipariṇāmadukhatā, saṃskāraduḥkhatā ca. (p. 329)

相關文件